B 331-16 Pañcapakṣī
Manuscript culture infobox
Filmed in: B 331/16
Title: Pañcapakṣī
Dimensions: 26.9 x 11.9 cm x 13 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/5814
Remarks:
Reel No. B 331/16
Inventory No. 43028
Title Pañcākṣī
Remarks
Author
Subject Jyotiṣa
Language Sanskrit
Manuscript Details
Script Devanagari
Material Indian paper
State complete
Size 26.9 x 11.9 cm
Binding Hole
Folios 13
Lines per Folio 10
Foliation figures in upper left-hand margin beneath the marginal title paṃ.pa and lower right-hand margin on the verso,
Scribe Devanaṃda Śarmā
Date of Copying VS 1905
Place of Copying Vārāṇasī
Place of Deposit NAK
Accession No. 5/5814
Manuscript Features
On the first exposure is written || sacakrasya pustakasya trayodaśapatrāaṇī 13 devanaṃdasyedaṃ and stamp of Nepal National Library,
On the last 5 exposure is numeric graph related to the topic.
Excerpts
Beginning
|| śrīgaṇeśāya namaḥ ||
namaskṛtya mahādevaṃ sarvaśāstraviśāradaṃ ||
bhaviṣyad arthabodhāya vakṣye haṃ paṃcapakṣikaṃ || 1 ||
anekaśā(2)strasāreṇa loke kālatrayaṃ prati ||
phalāphalāni dṛśyaṃte sarvaśāstreṣu sarvadā || 2 ||
āgataṃ pṛchakaṃ (!) dṛṣṭvā daivajñaḥ sāvadhāna(3)taḥ ||
yo yat karoti karmāṇi tāni sarvāṇi ciṃtayet || 3 ||
śakunānāṃ kriyāgatyā dyūte yuddhe jayājayaṃ ||
etad vijñāna(4)mātreṇa sarvajñatvaṃ prajāyate || 4 || (fol. 1v1–4)
End
samyag vicārya svapakṣirājyakāla(1)vat |
śatrupakṣiṇi vṛddhasvaramṛtasvar⟪eṣu⟫avat yuddhādīni sarvāṇi kāryāṇi vrūyāt | atha phalanidarśanacakra(2)kramaḥ |
kṛṣṇapakṣe kramo rātrau | śuklapakṣe kramo divā |
śuklapakṣe kramo rātrau kṛṣṇapakṣe kramo divā || (fol. 8v10–9r2)
Colophon
i(3)ti paṃcapakṣigraṃthaḥ saṃpūrṇaḥ || saṃ.○ 1905 śrāvaṇakṛṣṇanavamyāṃ devanaṃdaśarmaṇā likhitoyaṃ vārāṇasyāṃ (4) ||
svārthaṃ parārthaṃ ca śubhaṃ bhūyāt || (fol. 9v2–4)
Microfilm Details
Reel No. B 331/16
Date of Filming 31-07-1972
Exposures 14
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by JU/MS
Date 27-09-2005