B 331-16 Pañcapakṣī

Manuscript culture infobox

Filmed in: B 331/16
Title: Pañcapakṣī
Dimensions: 26.9 x 11.9 cm x 13 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/5814
Remarks:

Reel No. B 331/16

Inventory No. 43028

Title Pañcākṣī

Remarks

Author

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State complete

Size 26.9 x 11.9 cm

Binding Hole

Folios 13

Lines per Folio 10

Foliation figures in upper left-hand margin beneath the marginal title paṃ.pa and lower right-hand margin on the verso,

Scribe Devanaṃda Śarmā

Date of Copying VS 1905

Place of Copying Vārāṇasī

Place of Deposit NAK

Accession No. 5/5814

Manuscript Features

On the first exposure is written || sacakrasya pustakasya trayodaśapatrāaṇī 13 devanaṃdasyedaṃ and stamp of Nepal National Library,

On the last 5 exposure is numeric graph related to the topic.

Excerpts

Beginning

|| śrīgaṇeśāya namaḥ ||

namaskṛtya mahādevaṃ sarvaśāstraviśāradaṃ ||
bhaviṣyad arthabodhāya vakṣye haṃ paṃcapakṣikaṃ || 1 ||

anekaśā(2)strasāreṇa loke kālatrayaṃ prati ||
phalāphalāni dṛśyaṃte sarvaśāstreṣu sarvadā || 2 ||

āgataṃ pṛchakaṃ (!) dṛṣṭvā daivajñaḥ sāvadhāna(3)taḥ ||
yo yat karoti karmāṇi tāni sarvāṇi ciṃtayet || 3 ||

śakunānāṃ kriyāgatyā dyūte yuddhe jayājayaṃ ||
etad vijñāna(4)mātreṇa sarvajñatvaṃ prajāyate || 4 || (fol. 1v1–4)

End

samyag vicārya svapakṣirājyakāla(1)vat |
śatrupakṣiṇi vṛddhasvaramṛtasvar⟪eṣu⟫avat yuddhādīni sarvāṇi kāryāṇi vrūyāt | atha phalanidarśanacakra(2)kramaḥ |

kṛṣṇapakṣe kramo rātrau | śuklapakṣe kramo divā |
śuklapakṣe kramo rātrau kṛṣṇapakṣe kramo divā || (fol. 8v10–9r2)

Colophon

i(3)ti paṃcapakṣigraṃthaḥ saṃpūrṇaḥ || saṃ.○ 1905 śrāvaṇakṛṣṇanavamyāṃ devanaṃdaśarmaṇā likhitoyaṃ vārāṇasyāṃ (4) ||
svārthaṃ parārthaṃ ca śubhaṃ bhūyāt || (fol. 9v2–4)

Microfilm Details

Reel No. B 331/16

Date of Filming 31-07-1972

Exposures 14

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by JU/MS

Date 27-09-2005